B 333-14 Praśnaśāstra

Manuscript culture infobox

Filmed in: B 333/14
Title: Praśnaśāstra
Dimensions: 19.5 x 14.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/341
Remarks:

Reel No. B 333/14

Inventory No. 54535

Title Praśnāvatī

Remarks

Author Vyāsa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 14.2 cm

Binding Hole

Folios 8

Lines per Folio 15

Foliation none

Place of Deposit NAK

Accession No. 2/341

Manuscript Features

On the exposure 2 is written

rāmarāma…

miti mārggaśirasudi 13 bṛhaspativara thva kuhnu ‥ ‥ ‥yā thākusiṃ bhājuyāta dhevā moho 6 garjjabandhavaka juyā viyā badhaka gva 1 kasaudita ola dharni 1 toºº 6

On the exposure 3 and 4 is a chart of letter and its numeric value.

Mistaken expos. are 15–17

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

siddhikāre ca siddhis syāc chubhadaṃ śubhavāsanaṃ ||
siddhir vvilakṣalābhānāṃ jīvitaṃ saphalaṃ bhavet || 1 ||

ddhakāre bahuriddhi(1) ///(syā, ddharmmākārthamokṣadā ||
dhanalābho bhavec chi) (1) praṃś (!) sarvvasiddhiḥ prajāyate || 2 ||

(2) śrīrāmaḥ

akāre sarvvavijayaṃ, artha(3)lābhaṃ tathaiva ca ||
deśāntaragate lābhaṃ, ciṃ(4)titaṃ suphalaṃ bhavet || 3 ||

ākāre śokasaṃ(5)tāpo, virodhaḥ saha bāndhavaiḥ ||
hāniś cai(6)va bhaved dāsa, vyādhiś caiva na saṃśayaḥ || 4 || (exp. 5:3–exp. 6:6)

End

kṣakāre sarvvabhogaś ca, vastulābhas tathai(9)va ca ||
siddhyanti sarvvakāryyāṇi, ciṃtitāni (10) nṛṇāṃ bhuvi || 50 ||

jñakāre sukhabahulaṃ, (!) vi(11)dyāyā balasaṃpadaḥ ||
prāpnoti niścayaṃ ni(12)tyaṃ, vyāsasya vacanaṃ dhruvam || 51 || (fol. 6v8–12)

Colophon

iti śrīvyāsaviracitaṃ praśnāvatī (!) samāptam || (fol. 6v12–13)

Microfilm Details

Reel No. B 333/14

Date of Filming 01-08-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 06-03-2006