B 333-14 Praśnaśāstra
Manuscript culture infobox
Filmed in: B 333/14
Title: Praśnaśāstra
Dimensions: 19.5 x 14.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/341
Remarks:
Reel No. B 333/14
Inventory No. 54535
Title Praśnāvatī
Remarks
Author Vyāsa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.5 x 14.2 cm
Binding Hole
Folios 8
Lines per Folio 15
Foliation none
Place of Deposit NAK
Accession No. 2/341
Manuscript Features
On the exposure 2 is written
rāmarāma…
miti mārggaśirasudi 13 bṛhaspativara thva kuhnu ‥ ‥ ‥yā thākusiṃ bhājuyāta dhevā moho 6 garjjabandhavaka juyā viyā badhaka gva 1 kasaudita ola dharni 1 toºº 6
On the exposure 3 and 4 is a chart of letter and its numeric value.
Mistaken expos. are 15–17
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
siddhikāre ca siddhis syāc chubhadaṃ śubhavāsanaṃ ||
siddhir vvilakṣalābhānāṃ jīvitaṃ saphalaṃ bhavet || 1 ||
ddhakāre bahuriddhi(1) ///(syā, ddharmmākārthamokṣadā ||
dhanalābho bhavec chi) (1) praṃś (!) sarvvasiddhiḥ prajāyate || 2 ||
(2) śrīrāmaḥ
akāre sarvvavijayaṃ, artha(3)lābhaṃ tathaiva ca ||
deśāntaragate lābhaṃ, ciṃ(4)titaṃ suphalaṃ bhavet || 3 ||
ākāre śokasaṃ(5)tāpo, virodhaḥ saha bāndhavaiḥ ||
hāniś cai(6)va bhaved dāsa, vyādhiś caiva na saṃśayaḥ || 4 || (exp. 5:3–exp. 6:6)
End
kṣakāre sarvvabhogaś ca, vastulābhas tathai(9)va ca ||
siddhyanti sarvvakāryyāṇi, ciṃtitāni (10) nṛṇāṃ bhuvi || 50 ||
jñakāre sukhabahulaṃ, (!) vi(11)dyāyā balasaṃpadaḥ ||
prāpnoti niścayaṃ ni(12)tyaṃ, vyāsasya vacanaṃ dhruvam || 51 || (fol. 6v8–12)
Colophon
iti śrīvyāsaviracitaṃ praśnāvatī (!) samāptam || (fol. 6v12–13)
Microfilm Details
Reel No. B 333/14
Date of Filming 01-08-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 06-03-2006